śabdān jānīmahe (शब्दान् जानीमहे)

Type: Books
Price: $10.00
Code:
 

Description

लेखकौ चन्द्रशेखरभट्टः, कृष्णानन्तपद्मनाभश्च -"राष्ट्रियसंस्कृतसंस्थानस्य शृङ्गेरीपरिसरे तत्रत्यानां छात्राणां भाषाज्ञानविकासाय भाषापरिष्काराय च प्रतिदिनं व्यावहारिकव्याकरणसम्बद्धम् एकं वाक्यं पदं वा कृष्णफलके लिख्यते स्म, तत्सम्बद्धं शास्त्रीयं विवरणं प्रदीयते स्म च । वर्षान्ते च तानि सर्वाणि सङ्कलय्य "शद्बान् जानीमहे" इति नाम्ना लघुपुस्तिकारूपेण प्रकाश्यते स्म । अयं प्रयासः पञ्चवर्षाणि यावत् अनुस्यूततया प्रवृत्तः । तानि वाक्यानि एकस्मिन् पुस्तके एव यदि भवेयुः ---- " । ७ अध्यायाः - सुबन्त, कृत्प्रत्यय, तद्धित, तिङ्, समास, कारक, स्त्रीप्रत्यय - प्रकरणानां विशदीकरणं शुद्दिकौमुदीवत् । + शब्दानाम् अकाराद्यनुक्रमणिका, विभक्त्यनुक्रमणिका, सूत्रानुक्रमणिका च । pp209

Neon CRM by Neon One
Go to top