Tiṅ-kṛt-koṣaḥ - Part 2 (तिङ्-कृत्-कोषः - २)

Type: Books
Price: $10.00
Code:
 

Description

Verb roots and their forms in case of आर्धधातुकप्रत्ययाः (क्त-क्तवतु-क्त्वा-ल्यप्-तुमुन्-तव्य-तव्यत्-तृच्-तृन्-लुट्-लृट्-लृङ्-ण्वुल्-घञ्-अच्-अप्-यत्-ण्यल्-क्यप्-अनीयर्-ल्युट्-प्रत्ययाः) by Dr.Pushpa Dixit. Part 1 (GR126C7D) has सार्वधातुकप्रत्यय-forms.

As per Panini, तिङ्शित् सार्वधातुकम् (३-४-११३) and आर्धधातुकं शेषः (३-४-११४).  An exceellent reference book to know verb forms in both these situations.

Neon CRM by Neon One
Go to top